Declension table of ?tastabhvas

Deva

MasculineSingularDualPlural
Nominativetastabhvān tastabhvāṃsau tastabhvāṃsaḥ
Vocativetastabhvan tastabhvāṃsau tastabhvāṃsaḥ
Accusativetastabhvāṃsam tastabhvāṃsau tastabhuṣaḥ
Instrumentaltastabhuṣā tastabhvadbhyām tastabhvadbhiḥ
Dativetastabhuṣe tastabhvadbhyām tastabhvadbhyaḥ
Ablativetastabhuṣaḥ tastabhvadbhyām tastabhvadbhyaḥ
Genitivetastabhuṣaḥ tastabhuṣoḥ tastabhuṣām
Locativetastabhuṣi tastabhuṣoḥ tastabhvatsu

Compound tastabhvat -

Adverb -tastabhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria