Declension table of tastabhānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tastabhānā | tastabhāne | tastabhānāḥ |
Vocative | tastabhāne | tastabhāne | tastabhānāḥ |
Accusative | tastabhānām | tastabhāne | tastabhānāḥ |
Instrumental | tastabhānayā | tastabhānābhyām | tastabhānābhiḥ |
Dative | tastabhānāyai | tastabhānābhyām | tastabhānābhyaḥ |
Ablative | tastabhānāyāḥ | tastabhānābhyām | tastabhānābhyaḥ |
Genitive | tastabhānāyāḥ | tastabhānayoḥ | tastabhānānām |
Locative | tastabhānāyām | tastabhānayoḥ | tastabhānāsu |