Declension table of tastṝhvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tastṝhvat | tastṝhuṣī | tastṝhvāṃsi |
Vocative | tastṝhvat | tastṝhuṣī | tastṝhvāṃsi |
Accusative | tastṝhvat | tastṝhuṣī | tastṝhvāṃsi |
Instrumental | tastṝhuṣā | tastṝhvadbhyām | tastṝhvadbhiḥ |
Dative | tastṝhuṣe | tastṝhvadbhyām | tastṝhvadbhyaḥ |
Ablative | tastṝhuṣaḥ | tastṝhvadbhyām | tastṝhvadbhyaḥ |
Genitive | tastṝhuṣaḥ | tastṝhuṣoḥ | tastṝhuṣām |
Locative | tastṝhuṣi | tastṝhuṣoḥ | tastṝhvatsu |