सुबन्तावली ?तरुणीकटाक्षमाल

Roma

पुमान्एकद्विबहु
प्रथमातरुणीकटाक्षमालः तरुणीकटाक्षमालौ तरुणीकटाक्षमालाः
सम्बोधनम्तरुणीकटाक्षमाल तरुणीकटाक्षमालौ तरुणीकटाक्षमालाः
द्वितीयातरुणीकटाक्षमालम् तरुणीकटाक्षमालौ तरुणीकटाक्षमालान्
तृतीयातरुणीकटाक्षमालेन तरुणीकटाक्षमालाभ्याम् तरुणीकटाक्षमालैः तरुणीकटाक्षमालेभिः
चतुर्थीतरुणीकटाक्षमालाय तरुणीकटाक्षमालाभ्याम् तरुणीकटाक्षमालेभ्यः
पञ्चमीतरुणीकटाक्षमालात् तरुणीकटाक्षमालाभ्याम् तरुणीकटाक्षमालेभ्यः
षष्ठीतरुणीकटाक्षमालस्य तरुणीकटाक्षमालयोः तरुणीकटाक्षमालानाम्
सप्तमीतरुणीकटाक्षमाले तरुणीकटाक्षमालयोः तरुणीकटाक्षमालेषु

समास तरुणीकटाक्षमाल

अव्यय ॰तरुणीकटाक्षमालम् ॰तरुणीकटाक्षमालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria