सुबन्तावली ?तरुणायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातरुणायिष्यमाणः तरुणायिष्यमाणौ तरुणायिष्यमाणाः
सम्बोधनम्तरुणायिष्यमाण तरुणायिष्यमाणौ तरुणायिष्यमाणाः
द्वितीयातरुणायिष्यमाणम् तरुणायिष्यमाणौ तरुणायिष्यमाणान्
तृतीयातरुणायिष्यमाणेन तरुणायिष्यमाणाभ्याम् तरुणायिष्यमाणैः तरुणायिष्यमाणेभिः
चतुर्थीतरुणायिष्यमाणाय तरुणायिष्यमाणाभ्याम् तरुणायिष्यमाणेभ्यः
पञ्चमीतरुणायिष्यमाणात् तरुणायिष्यमाणाभ्याम् तरुणायिष्यमाणेभ्यः
षष्ठीतरुणायिष्यमाणस्य तरुणायिष्यमाणयोः तरुणायिष्यमाणानाम्
सप्तमीतरुणायिष्यमाणे तरुणायिष्यमाणयोः तरुणायिष्यमाणेषु

समास तरुणायिष्यमाण

अव्यय ॰तरुणायिष्यमाणम् ॰तरुणायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria