Declension table of ?tarpyamāṇa

Deva

NeuterSingularDualPlural
Nominativetarpyamāṇam tarpyamāṇe tarpyamāṇāni
Vocativetarpyamāṇa tarpyamāṇe tarpyamāṇāni
Accusativetarpyamāṇam tarpyamāṇe tarpyamāṇāni
Instrumentaltarpyamāṇena tarpyamāṇābhyām tarpyamāṇaiḥ
Dativetarpyamāṇāya tarpyamāṇābhyām tarpyamāṇebhyaḥ
Ablativetarpyamāṇāt tarpyamāṇābhyām tarpyamāṇebhyaḥ
Genitivetarpyamāṇasya tarpyamāṇayoḥ tarpyamāṇānām
Locativetarpyamāṇe tarpyamāṇayoḥ tarpyamāṇeṣu

Compound tarpyamāṇa -

Adverb -tarpyamāṇam -tarpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria