Declension table of ?tarpitavatī

Deva

FeminineSingularDualPlural
Nominativetarpitavatī tarpitavatyau tarpitavatyaḥ
Vocativetarpitavati tarpitavatyau tarpitavatyaḥ
Accusativetarpitavatīm tarpitavatyau tarpitavatīḥ
Instrumentaltarpitavatyā tarpitavatībhyām tarpitavatībhiḥ
Dativetarpitavatyai tarpitavatībhyām tarpitavatībhyaḥ
Ablativetarpitavatyāḥ tarpitavatībhyām tarpitavatībhyaḥ
Genitivetarpitavatyāḥ tarpitavatyoḥ tarpitavatīnām
Locativetarpitavatyām tarpitavatyoḥ tarpitavatīṣu

Compound tarpitavati - tarpitavatī -

Adverb -tarpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria