Declension table of ?tarpitavat

Deva

NeuterSingularDualPlural
Nominativetarpitavat tarpitavantī tarpitavatī tarpitavanti
Vocativetarpitavat tarpitavantī tarpitavatī tarpitavanti
Accusativetarpitavat tarpitavantī tarpitavatī tarpitavanti
Instrumentaltarpitavatā tarpitavadbhyām tarpitavadbhiḥ
Dativetarpitavate tarpitavadbhyām tarpitavadbhyaḥ
Ablativetarpitavataḥ tarpitavadbhyām tarpitavadbhyaḥ
Genitivetarpitavataḥ tarpitavatoḥ tarpitavatām
Locativetarpitavati tarpitavatoḥ tarpitavatsu

Adverb -tarpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria