Declension table of ?tarpitavat

Deva

MasculineSingularDualPlural
Nominativetarpitavān tarpitavantau tarpitavantaḥ
Vocativetarpitavan tarpitavantau tarpitavantaḥ
Accusativetarpitavantam tarpitavantau tarpitavataḥ
Instrumentaltarpitavatā tarpitavadbhyām tarpitavadbhiḥ
Dativetarpitavate tarpitavadbhyām tarpitavadbhyaḥ
Ablativetarpitavataḥ tarpitavadbhyām tarpitavadbhyaḥ
Genitivetarpitavataḥ tarpitavatoḥ tarpitavatām
Locativetarpitavati tarpitavatoḥ tarpitavatsu

Compound tarpitavat -

Adverb -tarpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria