Declension table of ?tarpita

Deva

NeuterSingularDualPlural
Nominativetarpitam tarpite tarpitāni
Vocativetarpita tarpite tarpitāni
Accusativetarpitam tarpite tarpitāni
Instrumentaltarpitena tarpitābhyām tarpitaiḥ
Dativetarpitāya tarpitābhyām tarpitebhyaḥ
Ablativetarpitāt tarpitābhyām tarpitebhyaḥ
Genitivetarpitasya tarpitayoḥ tarpitānām
Locativetarpite tarpitayoḥ tarpiteṣu

Compound tarpita -

Adverb -tarpitam -tarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria