Declension table of ?tarpita

Deva

MasculineSingularDualPlural
Nominativetarpitaḥ tarpitau tarpitāḥ
Vocativetarpita tarpitau tarpitāḥ
Accusativetarpitam tarpitau tarpitān
Instrumentaltarpitena tarpitābhyām tarpitaiḥ tarpitebhiḥ
Dativetarpitāya tarpitābhyām tarpitebhyaḥ
Ablativetarpitāt tarpitābhyām tarpitebhyaḥ
Genitivetarpitasya tarpitayoḥ tarpitānām
Locativetarpite tarpitayoḥ tarpiteṣu

Compound tarpita -

Adverb -tarpitam -tarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria