Declension table of ?tarpayitavyā

Deva

FeminineSingularDualPlural
Nominativetarpayitavyā tarpayitavye tarpayitavyāḥ
Vocativetarpayitavye tarpayitavye tarpayitavyāḥ
Accusativetarpayitavyām tarpayitavye tarpayitavyāḥ
Instrumentaltarpayitavyayā tarpayitavyābhyām tarpayitavyābhiḥ
Dativetarpayitavyāyai tarpayitavyābhyām tarpayitavyābhyaḥ
Ablativetarpayitavyāyāḥ tarpayitavyābhyām tarpayitavyābhyaḥ
Genitivetarpayitavyāyāḥ tarpayitavyayoḥ tarpayitavyānām
Locativetarpayitavyāyām tarpayitavyayoḥ tarpayitavyāsu

Adverb -tarpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria