Declension table of ?tarpayitavya

Deva

NeuterSingularDualPlural
Nominativetarpayitavyam tarpayitavye tarpayitavyāni
Vocativetarpayitavya tarpayitavye tarpayitavyāni
Accusativetarpayitavyam tarpayitavye tarpayitavyāni
Instrumentaltarpayitavyena tarpayitavyābhyām tarpayitavyaiḥ
Dativetarpayitavyāya tarpayitavyābhyām tarpayitavyebhyaḥ
Ablativetarpayitavyāt tarpayitavyābhyām tarpayitavyebhyaḥ
Genitivetarpayitavyasya tarpayitavyayoḥ tarpayitavyānām
Locativetarpayitavye tarpayitavyayoḥ tarpayitavyeṣu

Compound tarpayitavya -

Adverb -tarpayitavyam -tarpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria