Declension table of ?tarpayiṣyat

Deva

MasculineSingularDualPlural
Nominativetarpayiṣyan tarpayiṣyantau tarpayiṣyantaḥ
Vocativetarpayiṣyan tarpayiṣyantau tarpayiṣyantaḥ
Accusativetarpayiṣyantam tarpayiṣyantau tarpayiṣyataḥ
Instrumentaltarpayiṣyatā tarpayiṣyadbhyām tarpayiṣyadbhiḥ
Dativetarpayiṣyate tarpayiṣyadbhyām tarpayiṣyadbhyaḥ
Ablativetarpayiṣyataḥ tarpayiṣyadbhyām tarpayiṣyadbhyaḥ
Genitivetarpayiṣyataḥ tarpayiṣyatoḥ tarpayiṣyatām
Locativetarpayiṣyati tarpayiṣyatoḥ tarpayiṣyatsu

Compound tarpayiṣyat -

Adverb -tarpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria