Declension table of ?tarpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetarpayiṣyantī tarpayiṣyantyau tarpayiṣyantyaḥ
Vocativetarpayiṣyanti tarpayiṣyantyau tarpayiṣyantyaḥ
Accusativetarpayiṣyantīm tarpayiṣyantyau tarpayiṣyantīḥ
Instrumentaltarpayiṣyantyā tarpayiṣyantībhyām tarpayiṣyantībhiḥ
Dativetarpayiṣyantyai tarpayiṣyantībhyām tarpayiṣyantībhyaḥ
Ablativetarpayiṣyantyāḥ tarpayiṣyantībhyām tarpayiṣyantībhyaḥ
Genitivetarpayiṣyantyāḥ tarpayiṣyantyoḥ tarpayiṣyantīnām
Locativetarpayiṣyantyām tarpayiṣyantyoḥ tarpayiṣyantīṣu

Compound tarpayiṣyanti - tarpayiṣyantī -

Adverb -tarpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria