Declension table of ?tarpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetarpayiṣyamāṇam tarpayiṣyamāṇe tarpayiṣyamāṇāni
Vocativetarpayiṣyamāṇa tarpayiṣyamāṇe tarpayiṣyamāṇāni
Accusativetarpayiṣyamāṇam tarpayiṣyamāṇe tarpayiṣyamāṇāni
Instrumentaltarpayiṣyamāṇena tarpayiṣyamāṇābhyām tarpayiṣyamāṇaiḥ
Dativetarpayiṣyamāṇāya tarpayiṣyamāṇābhyām tarpayiṣyamāṇebhyaḥ
Ablativetarpayiṣyamāṇāt tarpayiṣyamāṇābhyām tarpayiṣyamāṇebhyaḥ
Genitivetarpayiṣyamāṇasya tarpayiṣyamāṇayoḥ tarpayiṣyamāṇānām
Locativetarpayiṣyamāṇe tarpayiṣyamāṇayoḥ tarpayiṣyamāṇeṣu

Compound tarpayiṣyamāṇa -

Adverb -tarpayiṣyamāṇam -tarpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria