सुबन्तावली ?तर्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातर्पयिष्यमाणः तर्पयिष्यमाणौ तर्पयिष्यमाणाः
सम्बोधनम्तर्पयिष्यमाण तर्पयिष्यमाणौ तर्पयिष्यमाणाः
द्वितीयातर्पयिष्यमाणम् तर्पयिष्यमाणौ तर्पयिष्यमाणान्
तृतीयातर्पयिष्यमाणेन तर्पयिष्यमाणाभ्याम् तर्पयिष्यमाणैः तर्पयिष्यमाणेभिः
चतुर्थीतर्पयिष्यमाणाय तर्पयिष्यमाणाभ्याम् तर्पयिष्यमाणेभ्यः
पञ्चमीतर्पयिष्यमाणात् तर्पयिष्यमाणाभ्याम् तर्पयिष्यमाणेभ्यः
षष्ठीतर्पयिष्यमाणस्य तर्पयिष्यमाणयोः तर्पयिष्यमाणानाम्
सप्तमीतर्पयिष्यमाणे तर्पयिष्यमाणयोः तर्पयिष्यमाणेषु

समास तर्पयिष्यमाण

अव्यय ॰तर्पयिष्यमाणम् ॰तर्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria