Declension table of ?tarpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetarpayiṣyamāṇaḥ tarpayiṣyamāṇau tarpayiṣyamāṇāḥ
Vocativetarpayiṣyamāṇa tarpayiṣyamāṇau tarpayiṣyamāṇāḥ
Accusativetarpayiṣyamāṇam tarpayiṣyamāṇau tarpayiṣyamāṇān
Instrumentaltarpayiṣyamāṇena tarpayiṣyamāṇābhyām tarpayiṣyamāṇaiḥ tarpayiṣyamāṇebhiḥ
Dativetarpayiṣyamāṇāya tarpayiṣyamāṇābhyām tarpayiṣyamāṇebhyaḥ
Ablativetarpayiṣyamāṇāt tarpayiṣyamāṇābhyām tarpayiṣyamāṇebhyaḥ
Genitivetarpayiṣyamāṇasya tarpayiṣyamāṇayoḥ tarpayiṣyamāṇānām
Locativetarpayiṣyamāṇe tarpayiṣyamāṇayoḥ tarpayiṣyamāṇeṣu

Compound tarpayiṣyamāṇa -

Adverb -tarpayiṣyamāṇam -tarpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria