Declension table of ?tarkitavatī

Deva

FeminineSingularDualPlural
Nominativetarkitavatī tarkitavatyau tarkitavatyaḥ
Vocativetarkitavati tarkitavatyau tarkitavatyaḥ
Accusativetarkitavatīm tarkitavatyau tarkitavatīḥ
Instrumentaltarkitavatyā tarkitavatībhyām tarkitavatībhiḥ
Dativetarkitavatyai tarkitavatībhyām tarkitavatībhyaḥ
Ablativetarkitavatyāḥ tarkitavatībhyām tarkitavatībhyaḥ
Genitivetarkitavatyāḥ tarkitavatyoḥ tarkitavatīnām
Locativetarkitavatyām tarkitavatyoḥ tarkitavatīṣu

Compound tarkitavati - tarkitavatī -

Adverb -tarkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria