Declension table of ?tarkitavat

Deva

NeuterSingularDualPlural
Nominativetarkitavat tarkitavantī tarkitavatī tarkitavanti
Vocativetarkitavat tarkitavantī tarkitavatī tarkitavanti
Accusativetarkitavat tarkitavantī tarkitavatī tarkitavanti
Instrumentaltarkitavatā tarkitavadbhyām tarkitavadbhiḥ
Dativetarkitavate tarkitavadbhyām tarkitavadbhyaḥ
Ablativetarkitavataḥ tarkitavadbhyām tarkitavadbhyaḥ
Genitivetarkitavataḥ tarkitavatoḥ tarkitavatām
Locativetarkitavati tarkitavatoḥ tarkitavatsu

Adverb -tarkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria