Declension table of tarkita

Deva

MasculineSingularDualPlural
Nominativetarkitaḥ tarkitau tarkitāḥ
Vocativetarkita tarkitau tarkitāḥ
Accusativetarkitam tarkitau tarkitān
Instrumentaltarkitena tarkitābhyām tarkitaiḥ tarkitebhiḥ
Dativetarkitāya tarkitābhyām tarkitebhyaḥ
Ablativetarkitāt tarkitābhyām tarkitebhyaḥ
Genitivetarkitasya tarkitayoḥ tarkitānām
Locativetarkite tarkitayoḥ tarkiteṣu

Compound tarkita -

Adverb -tarkitam -tarkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria