सुबन्तावली ?तर्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातर्कयिष्यन्ती तर्कयिष्यन्त्यौ तर्कयिष्यन्त्यः
सम्बोधनम्तर्कयिष्यन्ति तर्कयिष्यन्त्यौ तर्कयिष्यन्त्यः
द्वितीयातर्कयिष्यन्तीम् तर्कयिष्यन्त्यौ तर्कयिष्यन्तीः
तृतीयातर्कयिष्यन्त्या तर्कयिष्यन्तीभ्याम् तर्कयिष्यन्तीभिः
चतुर्थीतर्कयिष्यन्त्यै तर्कयिष्यन्तीभ्याम् तर्कयिष्यन्तीभ्यः
पञ्चमीतर्कयिष्यन्त्याः तर्कयिष्यन्तीभ्याम् तर्कयिष्यन्तीभ्यः
षष्ठीतर्कयिष्यन्त्याः तर्कयिष्यन्त्योः तर्कयिष्यन्तीनाम्
सप्तमीतर्कयिष्यन्त्याम् तर्कयिष्यन्त्योः तर्कयिष्यन्तीषु

समास तर्कयिष्यन्ति तर्कयिष्यन्ती

अव्यय ॰तर्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria