Declension table of ?tarkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetarkayiṣyamāṇam tarkayiṣyamāṇe tarkayiṣyamāṇāni
Vocativetarkayiṣyamāṇa tarkayiṣyamāṇe tarkayiṣyamāṇāni
Accusativetarkayiṣyamāṇam tarkayiṣyamāṇe tarkayiṣyamāṇāni
Instrumentaltarkayiṣyamāṇena tarkayiṣyamāṇābhyām tarkayiṣyamāṇaiḥ
Dativetarkayiṣyamāṇāya tarkayiṣyamāṇābhyām tarkayiṣyamāṇebhyaḥ
Ablativetarkayiṣyamāṇāt tarkayiṣyamāṇābhyām tarkayiṣyamāṇebhyaḥ
Genitivetarkayiṣyamāṇasya tarkayiṣyamāṇayoḥ tarkayiṣyamāṇānām
Locativetarkayiṣyamāṇe tarkayiṣyamāṇayoḥ tarkayiṣyamāṇeṣu

Compound tarkayiṣyamāṇa -

Adverb -tarkayiṣyamāṇam -tarkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria