सुबन्तावली ?तर्कयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातर्कयिष्यमाणः तर्कयिष्यमाणौ तर्कयिष्यमाणाः
सम्बोधनम्तर्कयिष्यमाण तर्कयिष्यमाणौ तर्कयिष्यमाणाः
द्वितीयातर्कयिष्यमाणम् तर्कयिष्यमाणौ तर्कयिष्यमाणान्
तृतीयातर्कयिष्यमाणेन तर्कयिष्यमाणाभ्याम् तर्कयिष्यमाणैः तर्कयिष्यमाणेभिः
चतुर्थीतर्कयिष्यमाणाय तर्कयिष्यमाणाभ्याम् तर्कयिष्यमाणेभ्यः
पञ्चमीतर्कयिष्यमाणात् तर्कयिष्यमाणाभ्याम् तर्कयिष्यमाणेभ्यः
षष्ठीतर्कयिष्यमाणस्य तर्कयिष्यमाणयोः तर्कयिष्यमाणानाम्
सप्तमीतर्कयिष्यमाणे तर्कयिष्यमाणयोः तर्कयिष्यमाणेषु

समास तर्कयिष्यमाण

अव्यय ॰तर्कयिष्यमाणम् ॰तर्कयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria