सुबन्तावली ?तर्ककर्कश

Roma

पुमान्एकद्विबहु
प्रथमातर्ककर्कशः तर्ककर्कशौ तर्ककर्कशाः
सम्बोधनम्तर्ककर्कश तर्ककर्कशौ तर्ककर्कशाः
द्वितीयातर्ककर्कशम् तर्ककर्कशौ तर्ककर्कशान्
तृतीयातर्ककर्कशेन तर्ककर्कशाभ्याम् तर्ककर्कशैः तर्ककर्कशेभिः
चतुर्थीतर्ककर्कशाय तर्ककर्कशाभ्याम् तर्ककर्कशेभ्यः
पञ्चमीतर्ककर्कशात् तर्ककर्कशाभ्याम् तर्ककर्कशेभ्यः
षष्ठीतर्ककर्कशस्य तर्ककर्कशयोः तर्ककर्कशानाम्
सप्तमीतर्ककर्कशे तर्ककर्कशयोः तर्ककर्कशेषु

समास तर्ककर्कश

अव्यय ॰तर्ककर्कशम् ॰तर्ककर्कशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria