सुबन्तावली ?तर्कामृतचषक

Roma

पुमान्एकद्विबहु
प्रथमातर्कामृतचषकः तर्कामृतचषकौ तर्कामृतचषकाः
सम्बोधनम्तर्कामृतचषक तर्कामृतचषकौ तर्कामृतचषकाः
द्वितीयातर्कामृतचषकम् तर्कामृतचषकौ तर्कामृतचषकान्
तृतीयातर्कामृतचषकेण तर्कामृतचषकाभ्याम् तर्कामृतचषकैः तर्कामृतचषकेभिः
चतुर्थीतर्कामृतचषकाय तर्कामृतचषकाभ्याम् तर्कामृतचषकेभ्यः
पञ्चमीतर्कामृतचषकात् तर्कामृतचषकाभ्याम् तर्कामृतचषकेभ्यः
षष्ठीतर्कामृतचषकस्य तर्कामृतचषकयोः तर्कामृतचषकाणाम्
सप्तमीतर्कामृतचषके तर्कामृतचषकयोः तर्कामृतचषकेषु

समास तर्कामृतचषक

अव्यय ॰तर्कामृतचषकम् ॰तर्कामृतचषकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria