Declension table of ?tarjyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tarjyamānam | tarjyamāne | tarjyamānāni |
Vocative | tarjyamāna | tarjyamāne | tarjyamānāni |
Accusative | tarjyamānam | tarjyamāne | tarjyamānāni |
Instrumental | tarjyamānena | tarjyamānābhyām | tarjyamānaiḥ |
Dative | tarjyamānāya | tarjyamānābhyām | tarjyamānebhyaḥ |
Ablative | tarjyamānāt | tarjyamānābhyām | tarjyamānebhyaḥ |
Genitive | tarjyamānasya | tarjyamānayoḥ | tarjyamānānām |
Locative | tarjyamāne | tarjyamānayoḥ | tarjyamāneṣu |