Declension table of ?tarjyamāna

Deva

NeuterSingularDualPlural
Nominativetarjyamānam tarjyamāne tarjyamānāni
Vocativetarjyamāna tarjyamāne tarjyamānāni
Accusativetarjyamānam tarjyamāne tarjyamānāni
Instrumentaltarjyamānena tarjyamānābhyām tarjyamānaiḥ
Dativetarjyamānāya tarjyamānābhyām tarjyamānebhyaḥ
Ablativetarjyamānāt tarjyamānābhyām tarjyamānebhyaḥ
Genitivetarjyamānasya tarjyamānayoḥ tarjyamānānām
Locativetarjyamāne tarjyamānayoḥ tarjyamāneṣu

Compound tarjyamāna -

Adverb -tarjyamānam -tarjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria