Declension table of ?tarjyamāna

Deva

MasculineSingularDualPlural
Nominativetarjyamānaḥ tarjyamānau tarjyamānāḥ
Vocativetarjyamāna tarjyamānau tarjyamānāḥ
Accusativetarjyamānam tarjyamānau tarjyamānān
Instrumentaltarjyamānena tarjyamānābhyām tarjyamānaiḥ tarjyamānebhiḥ
Dativetarjyamānāya tarjyamānābhyām tarjyamānebhyaḥ
Ablativetarjyamānāt tarjyamānābhyām tarjyamānebhyaḥ
Genitivetarjyamānasya tarjyamānayoḥ tarjyamānānām
Locativetarjyamāne tarjyamānayoḥ tarjyamāneṣu

Compound tarjyamāna -

Adverb -tarjyamānam -tarjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria