Declension table of ?tarjitavatī

Deva

FeminineSingularDualPlural
Nominativetarjitavatī tarjitavatyau tarjitavatyaḥ
Vocativetarjitavati tarjitavatyau tarjitavatyaḥ
Accusativetarjitavatīm tarjitavatyau tarjitavatīḥ
Instrumentaltarjitavatyā tarjitavatībhyām tarjitavatībhiḥ
Dativetarjitavatyai tarjitavatībhyām tarjitavatībhyaḥ
Ablativetarjitavatyāḥ tarjitavatībhyām tarjitavatībhyaḥ
Genitivetarjitavatyāḥ tarjitavatyoḥ tarjitavatīnām
Locativetarjitavatyām tarjitavatyoḥ tarjitavatīṣu

Compound tarjitavati - tarjitavatī -

Adverb -tarjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria