Declension table of ?tarjikā

Deva

FeminineSingularDualPlural
Nominativetarjikā tarjike tarjikāḥ
Vocativetarjike tarjike tarjikāḥ
Accusativetarjikām tarjike tarjikāḥ
Instrumentaltarjikayā tarjikābhyām tarjikābhiḥ
Dativetarjikāyai tarjikābhyām tarjikābhyaḥ
Ablativetarjikāyāḥ tarjikābhyām tarjikābhyaḥ
Genitivetarjikāyāḥ tarjikayoḥ tarjikānām
Locativetarjikāyām tarjikayoḥ tarjikāsu

Adverb -tarjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria