Declension table of ?tarjiṣyat

Deva

MasculineSingularDualPlural
Nominativetarjiṣyan tarjiṣyantau tarjiṣyantaḥ
Vocativetarjiṣyan tarjiṣyantau tarjiṣyantaḥ
Accusativetarjiṣyantam tarjiṣyantau tarjiṣyataḥ
Instrumentaltarjiṣyatā tarjiṣyadbhyām tarjiṣyadbhiḥ
Dativetarjiṣyate tarjiṣyadbhyām tarjiṣyadbhyaḥ
Ablativetarjiṣyataḥ tarjiṣyadbhyām tarjiṣyadbhyaḥ
Genitivetarjiṣyataḥ tarjiṣyatoḥ tarjiṣyatām
Locativetarjiṣyati tarjiṣyatoḥ tarjiṣyatsu

Compound tarjiṣyat -

Adverb -tarjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria