सुबन्तावली ?तर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातर्जिष्यन्ती तर्जिष्यन्त्यौ तर्जिष्यन्त्यः
सम्बोधनम्तर्जिष्यन्ति तर्जिष्यन्त्यौ तर्जिष्यन्त्यः
द्वितीयातर्जिष्यन्तीम् तर्जिष्यन्त्यौ तर्जिष्यन्तीः
तृतीयातर्जिष्यन्त्या तर्जिष्यन्तीभ्याम् तर्जिष्यन्तीभिः
चतुर्थीतर्जिष्यन्त्यै तर्जिष्यन्तीभ्याम् तर्जिष्यन्तीभ्यः
पञ्चमीतर्जिष्यन्त्याः तर्जिष्यन्तीभ्याम् तर्जिष्यन्तीभ्यः
षष्ठीतर्जिष्यन्त्याः तर्जिष्यन्त्योः तर्जिष्यन्तीनाम्
सप्तमीतर्जिष्यन्त्याम् तर्जिष्यन्त्योः तर्जिष्यन्तीषु

समास तर्जिष्यन्ति तर्जिष्यन्ती

अव्यय ॰तर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria