Declension table of ?tarjayitavya

Deva

NeuterSingularDualPlural
Nominativetarjayitavyam tarjayitavye tarjayitavyāni
Vocativetarjayitavya tarjayitavye tarjayitavyāni
Accusativetarjayitavyam tarjayitavye tarjayitavyāni
Instrumentaltarjayitavyena tarjayitavyābhyām tarjayitavyaiḥ
Dativetarjayitavyāya tarjayitavyābhyām tarjayitavyebhyaḥ
Ablativetarjayitavyāt tarjayitavyābhyām tarjayitavyebhyaḥ
Genitivetarjayitavyasya tarjayitavyayoḥ tarjayitavyānām
Locativetarjayitavye tarjayitavyayoḥ tarjayitavyeṣu

Compound tarjayitavya -

Adverb -tarjayitavyam -tarjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria