Declension table of ?tarjayitavya

Deva

MasculineSingularDualPlural
Nominativetarjayitavyaḥ tarjayitavyau tarjayitavyāḥ
Vocativetarjayitavya tarjayitavyau tarjayitavyāḥ
Accusativetarjayitavyam tarjayitavyau tarjayitavyān
Instrumentaltarjayitavyena tarjayitavyābhyām tarjayitavyaiḥ tarjayitavyebhiḥ
Dativetarjayitavyāya tarjayitavyābhyām tarjayitavyebhyaḥ
Ablativetarjayitavyāt tarjayitavyābhyām tarjayitavyebhyaḥ
Genitivetarjayitavyasya tarjayitavyayoḥ tarjayitavyānām
Locativetarjayitavye tarjayitavyayoḥ tarjayitavyeṣu

Compound tarjayitavya -

Adverb -tarjayitavyam -tarjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria