Declension table of ?tarjayiṣyat

Deva

NeuterSingularDualPlural
Nominativetarjayiṣyat tarjayiṣyantī tarjayiṣyatī tarjayiṣyanti
Vocativetarjayiṣyat tarjayiṣyantī tarjayiṣyatī tarjayiṣyanti
Accusativetarjayiṣyat tarjayiṣyantī tarjayiṣyatī tarjayiṣyanti
Instrumentaltarjayiṣyatā tarjayiṣyadbhyām tarjayiṣyadbhiḥ
Dativetarjayiṣyate tarjayiṣyadbhyām tarjayiṣyadbhyaḥ
Ablativetarjayiṣyataḥ tarjayiṣyadbhyām tarjayiṣyadbhyaḥ
Genitivetarjayiṣyataḥ tarjayiṣyatoḥ tarjayiṣyatām
Locativetarjayiṣyati tarjayiṣyatoḥ tarjayiṣyatsu

Adverb -tarjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria