Declension table of ?tarjayiṣyat

Deva

MasculineSingularDualPlural
Nominativetarjayiṣyan tarjayiṣyantau tarjayiṣyantaḥ
Vocativetarjayiṣyan tarjayiṣyantau tarjayiṣyantaḥ
Accusativetarjayiṣyantam tarjayiṣyantau tarjayiṣyataḥ
Instrumentaltarjayiṣyatā tarjayiṣyadbhyām tarjayiṣyadbhiḥ
Dativetarjayiṣyate tarjayiṣyadbhyām tarjayiṣyadbhyaḥ
Ablativetarjayiṣyataḥ tarjayiṣyadbhyām tarjayiṣyadbhyaḥ
Genitivetarjayiṣyataḥ tarjayiṣyatoḥ tarjayiṣyatām
Locativetarjayiṣyati tarjayiṣyatoḥ tarjayiṣyatsu

Compound tarjayiṣyat -

Adverb -tarjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria