सुबन्तावली ?तर्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातर्जयिष्यमाणः तर्जयिष्यमाणौ तर्जयिष्यमाणाः
सम्बोधनम्तर्जयिष्यमाण तर्जयिष्यमाणौ तर्जयिष्यमाणाः
द्वितीयातर्जयिष्यमाणम् तर्जयिष्यमाणौ तर्जयिष्यमाणान्
तृतीयातर्जयिष्यमाणेन तर्जयिष्यमाणाभ्याम् तर्जयिष्यमाणैः तर्जयिष्यमाणेभिः
चतुर्थीतर्जयिष्यमाणाय तर्जयिष्यमाणाभ्याम् तर्जयिष्यमाणेभ्यः
पञ्चमीतर्जयिष्यमाणात् तर्जयिष्यमाणाभ्याम् तर्जयिष्यमाणेभ्यः
षष्ठीतर्जयिष्यमाणस्य तर्जयिष्यमाणयोः तर्जयिष्यमाणानाम्
सप्तमीतर्जयिष्यमाणे तर्जयिष्यमाणयोः तर्जयिष्यमाणेषु

समास तर्जयिष्यमाण

अव्यय ॰तर्जयिष्यमाणम् ॰तर्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria