Declension table of ?tarjayantī

Deva

FeminineSingularDualPlural
Nominativetarjayantī tarjayantyau tarjayantyaḥ
Vocativetarjayanti tarjayantyau tarjayantyaḥ
Accusativetarjayantīm tarjayantyau tarjayantīḥ
Instrumentaltarjayantyā tarjayantībhyām tarjayantībhiḥ
Dativetarjayantyai tarjayantībhyām tarjayantībhyaḥ
Ablativetarjayantyāḥ tarjayantībhyām tarjayantībhyaḥ
Genitivetarjayantyāḥ tarjayantyoḥ tarjayantīnām
Locativetarjayantyām tarjayantyoḥ tarjayantīṣu

Compound tarjayanti - tarjayantī -

Adverb -tarjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria