Declension table of ?taritavya

Deva

MasculineSingularDualPlural
Nominativetaritavyaḥ taritavyau taritavyāḥ
Vocativetaritavya taritavyau taritavyāḥ
Accusativetaritavyam taritavyau taritavyān
Instrumentaltaritavyena taritavyābhyām taritavyaiḥ taritavyebhiḥ
Dativetaritavyāya taritavyābhyām taritavyebhyaḥ
Ablativetaritavyāt taritavyābhyām taritavyebhyaḥ
Genitivetaritavyasya taritavyayoḥ taritavyānām
Locativetaritavye taritavyayoḥ taritavyeṣu

Compound taritavya -

Adverb -taritavyam -taritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria