Declension table of ?tarīṣyantī

Deva

FeminineSingularDualPlural
Nominativetarīṣyantī tarīṣyantyau tarīṣyantyaḥ
Vocativetarīṣyanti tarīṣyantyau tarīṣyantyaḥ
Accusativetarīṣyantīm tarīṣyantyau tarīṣyantīḥ
Instrumentaltarīṣyantyā tarīṣyantībhyām tarīṣyantībhiḥ
Dativetarīṣyantyai tarīṣyantībhyām tarīṣyantībhyaḥ
Ablativetarīṣyantyāḥ tarīṣyantībhyām tarīṣyantībhyaḥ
Genitivetarīṣyantyāḥ tarīṣyantyoḥ tarīṣyantīnām
Locativetarīṣyantyām tarīṣyantyoḥ tarīṣyantīṣu

Compound tarīṣyanti - tarīṣyantī -

Adverb -tarīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria