Declension table of ?tariṣyat

Deva

MasculineSingularDualPlural
Nominativetariṣyan tariṣyantau tariṣyantaḥ
Vocativetariṣyan tariṣyantau tariṣyantaḥ
Accusativetariṣyantam tariṣyantau tariṣyataḥ
Instrumentaltariṣyatā tariṣyadbhyām tariṣyadbhiḥ
Dativetariṣyate tariṣyadbhyām tariṣyadbhyaḥ
Ablativetariṣyataḥ tariṣyadbhyām tariṣyadbhyaḥ
Genitivetariṣyataḥ tariṣyatoḥ tariṣyatām
Locativetariṣyati tariṣyatoḥ tariṣyatsu

Compound tariṣyat -

Adverb -tariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria