सुबन्तावली ?तर्हिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातर्हिष्यन्ती तर्हिष्यन्त्यौ तर्हिष्यन्त्यः
सम्बोधनम्तर्हिष्यन्ति तर्हिष्यन्त्यौ तर्हिष्यन्त्यः
द्वितीयातर्हिष्यन्तीम् तर्हिष्यन्त्यौ तर्हिष्यन्तीः
तृतीयातर्हिष्यन्त्या तर्हिष्यन्तीभ्याम् तर्हिष्यन्तीभिः
चतुर्थीतर्हिष्यन्त्यै तर्हिष्यन्तीभ्याम् तर्हिष्यन्तीभ्यः
पञ्चमीतर्हिष्यन्त्याः तर्हिष्यन्तीभ्याम् तर्हिष्यन्तीभ्यः
षष्ठीतर्हिष्यन्त्याः तर्हिष्यन्त्योः तर्हिष्यन्तीनाम्
सप्तमीतर्हिष्यन्त्याम् तर्हिष्यन्त्योः तर्हिष्यन्तीषु

समास तर्हिष्यन्ति तर्हिष्यन्ती

अव्यय ॰तर्हिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria