Declension table of ?tardyamāna

Deva

NeuterSingularDualPlural
Nominativetardyamānam tardyamāne tardyamānāni
Vocativetardyamāna tardyamāne tardyamānāni
Accusativetardyamānam tardyamāne tardyamānāni
Instrumentaltardyamānena tardyamānābhyām tardyamānaiḥ
Dativetardyamānāya tardyamānābhyām tardyamānebhyaḥ
Ablativetardyamānāt tardyamānābhyām tardyamānebhyaḥ
Genitivetardyamānasya tardyamānayoḥ tardyamānānām
Locativetardyamāne tardyamānayoḥ tardyamāneṣu

Compound tardyamāna -

Adverb -tardyamānam -tardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria