Declension table of ?tardyamāna

Deva

MasculineSingularDualPlural
Nominativetardyamānaḥ tardyamānau tardyamānāḥ
Vocativetardyamāna tardyamānau tardyamānāḥ
Accusativetardyamānam tardyamānau tardyamānān
Instrumentaltardyamānena tardyamānābhyām tardyamānaiḥ tardyamānebhiḥ
Dativetardyamānāya tardyamānābhyām tardyamānebhyaḥ
Ablativetardyamānāt tardyamānābhyām tardyamānebhyaḥ
Genitivetardyamānasya tardyamānayoḥ tardyamānānām
Locativetardyamāne tardyamānayoḥ tardyamāneṣu

Compound tardyamāna -

Adverb -tardyamānam -tardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria