Declension table of ?tardya

Deva

MasculineSingularDualPlural
Nominativetardyaḥ tardyau tardyāḥ
Vocativetardya tardyau tardyāḥ
Accusativetardyam tardyau tardyān
Instrumentaltardyena tardyābhyām tardyaiḥ tardyebhiḥ
Dativetardyāya tardyābhyām tardyebhyaḥ
Ablativetardyāt tardyābhyām tardyebhyaḥ
Genitivetardyasya tardyayoḥ tardyānām
Locativetardye tardyayoḥ tardyeṣu

Compound tardya -

Adverb -tardyam -tardyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria