Declension table of ?tarditavya

Deva

NeuterSingularDualPlural
Nominativetarditavyam tarditavye tarditavyāni
Vocativetarditavya tarditavye tarditavyāni
Accusativetarditavyam tarditavye tarditavyāni
Instrumentaltarditavyena tarditavyābhyām tarditavyaiḥ
Dativetarditavyāya tarditavyābhyām tarditavyebhyaḥ
Ablativetarditavyāt tarditavyābhyām tarditavyebhyaḥ
Genitivetarditavyasya tarditavyayoḥ tarditavyānām
Locativetarditavye tarditavyayoḥ tarditavyeṣu

Compound tarditavya -

Adverb -tarditavyam -tarditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria