Declension table of ?tarditavat

Deva

MasculineSingularDualPlural
Nominativetarditavān tarditavantau tarditavantaḥ
Vocativetarditavan tarditavantau tarditavantaḥ
Accusativetarditavantam tarditavantau tarditavataḥ
Instrumentaltarditavatā tarditavadbhyām tarditavadbhiḥ
Dativetarditavate tarditavadbhyām tarditavadbhyaḥ
Ablativetarditavataḥ tarditavadbhyām tarditavadbhyaḥ
Genitivetarditavataḥ tarditavatoḥ tarditavatām
Locativetarditavati tarditavatoḥ tarditavatsu

Compound tarditavat -

Adverb -tarditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria