Declension table of ?tardita

Deva

NeuterSingularDualPlural
Nominativetarditam tardite tarditāni
Vocativetardita tardite tarditāni
Accusativetarditam tardite tarditāni
Instrumentaltarditena tarditābhyām tarditaiḥ
Dativetarditāya tarditābhyām tarditebhyaḥ
Ablativetarditāt tarditābhyām tarditebhyaḥ
Genitivetarditasya tarditayoḥ tarditānām
Locativetardite tarditayoḥ tarditeṣu

Compound tardita -

Adverb -tarditam -tarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria