Declension table of ?tardita

Deva

MasculineSingularDualPlural
Nominativetarditaḥ tarditau tarditāḥ
Vocativetardita tarditau tarditāḥ
Accusativetarditam tarditau tarditān
Instrumentaltarditena tarditābhyām tarditaiḥ tarditebhiḥ
Dativetarditāya tarditābhyām tarditebhyaḥ
Ablativetarditāt tarditābhyām tarditebhyaḥ
Genitivetarditasya tarditayoḥ tarditānām
Locativetardite tarditayoḥ tarditeṣu

Compound tardita -

Adverb -tarditam -tarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria